B 353-14 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/14
Title: Vṛttaśataka
Dimensions: 25.4 x 14.3 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3324
Remarks:


Reel No. B 353-14 Inventory No. 89365

Title Vṛttaśataka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.3 x 14.0 cm

Folios 73

Lines per Folio 11

Foliation figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/3324

Manuscript Features

Excerpts

Beginning

svasti śrīsarasvatyai namaḥ || ||

atha saṃkrāntiprativiṃbaṃ vyākhyāyate || ||

tatra tāvan meṣādiṣu dvādaśarā(2)śiṣu kraṃeṇa saṃcaratāṃ grahāṇāṃ pūrvasmād rāśer uttararāśāu gatikrameṇa praveśaḥ saṃkrāntipadavācyaḥ ||

sa(3)rvagrahāṇāṃ saṃkrāntimadhye sūryasaṃkramasyātiśayapuṇyādiphaladattvāt tasyaivātra vicāraḥ kriyate ||

tattū(4)ktaṃ gaṃḍāṃtavicāraprakaraṇe || śiromaṇau ca || 

raveṃs tu tāḥ puṇyatamāgrahaḥ sva-

saṃkrāntigomiśraphalaṃ vi(5)dhatte iti || 

anyagrahāpekṣayāt tāḥ || (fol. 1v1–5)

End

atra jyotirvidābharaṇe kālidāsaḥ

(2) laghudhruvatvāṣṭacatuṣka vāsavā-

diteya pauṣṇer dhavalī śukaṃ dhṛtam ||

nareṇa sad vā hariṇīdṛśā bhavet

sito (3) giro vidyuṣu sarvasiddhim iti

harīṇīdṛśām ityanena strīṇāṃ rohiṇyādiṣvapi śvetavastradhāraṇaṃ (4) śubham ityāhaḥ ||- (fol. 73v1–4)

Colophon

Microfilm Details

Reel No. B 353/14

Date of Filming 06-10-1972

Exposures 75

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-11-2006

Bibliography