B 353-14 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/14
Title: Vṛttaśataka
Dimensions: 25.4 x 14.3 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3324
Remarks:
Reel No. B 353-14 Inventory No. 89365
Title Vṛttaśataka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.3 x 14.0 cm
Folios 73
Lines per Folio 11
Foliation figures in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/3324
Manuscript Features
Excerpts
Beginning
svasti śrīsarasvatyai namaḥ || ||
atha saṃkrāntiprativiṃbaṃ vyākhyāyate || ||
tatra tāvan meṣādiṣu dvādaśarā(2)śiṣu kraṃeṇa saṃcaratāṃ grahāṇāṃ pūrvasmād rāśer uttararāśāu gatikrameṇa praveśaḥ saṃkrāntipadavācyaḥ ||
sa(3)rvagrahāṇāṃ saṃkrāntimadhye sūryasaṃkramasyātiśayapuṇyādiphaladattvāt tasyaivātra vicāraḥ kriyate ||
tattū(4)ktaṃ gaṃḍāṃtavicāraprakaraṇe || śiromaṇau ca ||
raveṃs tu tāḥ puṇyatamāgrahaḥ sva-
saṃkrāntigomiśraphalaṃ vi(5)dhatte iti ||
anyagrahāpekṣayāt tāḥ || (fol. 1v1–5)
End
atra jyotirvidābharaṇe kālidāsaḥ
(2) laghudhruvatvāṣṭacatuṣka vāsavā-
diteya pauṣṇer dhavalī śukaṃ dhṛtam ||
nareṇa sad vā hariṇīdṛśā bhavet
sito (3) giro vidyuṣu sarvasiddhim iti
harīṇīdṛśām ityanena strīṇāṃ rohiṇyādiṣvapi śvetavastradhāraṇaṃ (4) śubham ityāhaḥ ||- (fol. 73v1–4)
Colophon
Microfilm Details
Reel No. B 353/14
Date of Filming 06-10-1972
Exposures 75
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-11-2006
Bibliography